Original

इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि ।देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ ३७ ॥

Segmented

इष्टैः स्वाध्याय-घोषैः च देव-तूर्य-रवैः अपि देव-गन्धर्व-गीतैः च सर्वैः अप्सरसाम् गणैः

Analysis

Word Lemma Parse
इष्टैः इष् pos=va,g=m,c=3,n=p,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
देव देव pos=n,comp=y
तूर्य तूर्य pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
अपि अपि pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p