Original

एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः ।बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ ३६ ॥

Segmented

एवम् देव-गणैः सर्वैः सो ऽभिषिक्तः सु अलंकृतः बभौ प्रतीतः सुमनाः परिपूर्ण-इन्दु-दर्शनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
सुमनाः सुमनस् pos=a,g=m,c=1,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
इन्दु इन्दु pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s