Original

निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् ।स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ ३५ ॥

Segmented

निकृन्तनम् च शत्रूणाम् लोकानाम् च अभिरक्षणम् स्कन्देन सह जातानि सर्वाणि एव जनाधिप

Analysis

Word Lemma Parse
निकृन्तनम् निकृन्तन pos=n,g=n,c=1,n=s
pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
अभिरक्षणम् अभिरक्षण pos=n,g=n,c=1,n=s
स्कन्देन स्कन्द pos=n,g=m,c=3,n=s
सह सह pos=i
जातानि जन् pos=va,g=n,c=1,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s