Original

विवेश कवचं चास्य शरीरं सहजं ततः ।युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ ३३ ॥

Segmented

विवेश कवचम् च अस्य शरीरम् सहजम् ततः युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा

Analysis

Word Lemma Parse
विवेश विश् pos=v,p=3,n=s,l=lit
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
सहजम् सहज pos=a,g=n,c=2,n=s
ततः ततस् pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
देवस्य देव pos=n,g=m,c=6,n=s
प्रादुर्भवति प्रादुर्भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सदा सदा pos=i