Original

कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः ।रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ॥ ३२ ॥

Segmented

कुक्कुटः च अग्निना दत्तस् तस्य केतुः अलंकृतः रथे समुच्छ्रितो भाति कालाग्निः इव लोहितः

Analysis

Word Lemma Parse
कुक्कुटः कुक्कुट pos=n,g=m,c=1,n=s
pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
दत्तस् दा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
केतुः केतु pos=n,g=m,c=1,n=s
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
समुच्छ्रितो समुच्छ्रि pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
लोहितः लोहित pos=a,g=m,c=1,n=s