Original

अरजे वाससी रक्ते वसानः पावकात्मजः ।भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ॥ ३१ ॥

Segmented

अरजे वाससी रक्ते वसानः पावक-आत्मजः भाति दीप्त-वपुः श्रीमान् रक्त-अभ्राभ्याम् इव अंशुमान्

Analysis

Word Lemma Parse
अरजे अरज pos=a,g=n,c=2,n=d
वाससी वासस् pos=n,g=n,c=2,n=d
रक्ते रक्त pos=a,g=n,c=2,n=d
वसानः वस् pos=va,g=m,c=1,n=s,f=part
पावक पावक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
दीप्त दीप् pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
अभ्राभ्याम् अभ्र pos=n,g=m,c=3,n=d
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s