Original

रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा ।जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ ३० ॥

Segmented

रुद्रस्य वह्नेः स्वाहायाः षण्णाम् स्त्रीणाम् च तेजसा जातः स्कन्दः सुर-श्रेष्ठः रुद्र-सूनुः ततो ऽभवत्

Analysis

Word Lemma Parse
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
वह्नेः वह्नि pos=n,g=m,c=6,n=s
स्वाहायाः स्वाहा pos=n,g=f,c=6,n=s
षण्णाम् षष् pos=n,g=m,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan