Original

ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् ।अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ ३ ॥

Segmented

ततस् तम् वर-दम् शूरम् युवानम् मृष्ट-कुण्डलम् अभजत् पद्म-रूपा श्रीः स्वयम् एव शरीरिणी

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
युवानम् युवन् pos=n,g=m,c=2,n=s
मृष्ट मृज् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
अभजत् भज् pos=v,p=3,n=s,l=lan
पद्म पद्म pos=n,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
शरीरिणी शरीरिन् pos=a,g=f,c=1,n=s