Original

अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः ।तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ २९ ॥

Segmented

अनुप्रविश्य रुद्रेण वह्निम् जातो हि अयम् शिशुः तत्र जातस् ततः स्कन्दो रुद्र-सूनुः ततो ऽभवत्

Analysis

Word Lemma Parse
अनुप्रविश्य अनुप्रविश् pos=vi
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
वह्निम् वह्नि pos=n,g=m,c=2,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
जातस् जन् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan