Original

रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः ।रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ।पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ २७ ॥

Segmented

रुद्रम् अग्निम् द्विजाः प्राहू रुद्र-सूनुः ततस् तु सः रुद्रेण शुक्रम् उत्सृष्टम् तत् श्वेतः पर्वतो ऽभवत् पावकस्य इन्द्रियम् श्वेते कृत्तिकाभिः कृतम् नगे

Analysis

Word Lemma Parse
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
प्राहू प्राह् pos=v,p=3,n=p,l=lit
रुद्र रुद्र pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
उत्सृष्टम् उत्सृज् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
श्वेतः श्वेत pos=n,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पावकस्य पावक pos=n,g=m,c=6,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
श्वेते श्वेत pos=n,g=m,c=7,n=s
कृत्तिकाभिः कृत्तिका pos=n,g=f,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नगे नग pos=n,g=m,c=7,n=s