Original

तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत ।यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ २४ ॥

Segmented

तस्य तत् काञ्चनम् छत्त्रम् ध्रियमाणम् व्यरोचत यथा एव सु समिद्धस्य पावकस्य आत्म-मण्डलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=1,n=s
ध्रियमाणम् धृ pos=va,g=n,c=1,n=s,f=part
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
एव एव pos=i
सु सु pos=i
समिद्धस्य समिन्ध् pos=va,g=m,c=6,n=s,f=part
पावकस्य पावक pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s