Original

मार्कण्डेय उवाच ।सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह ।अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ २३ ॥

Segmented

मार्कण्डेय उवाच सो ऽभिषिक्तो मघवता सर्वैः देव-गणैः सह अतीव शुशुभे तत्र पूज्यमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
मघवता मघवन् pos=n,g=,c=3,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
अतीव अतीव pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p