Original

स्कन्द उवाच ।दानवानां विनाशाय देवानामर्थसिद्धये ।गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ॥ २२ ॥

Segmented

स्कन्द उवाच दानवानाम् विनाशाय देवानाम् अर्थ-सिद्धये गो ब्राह्मणस्य त्राण-अर्थम् सेनापत्ये ऽभिषिञ्च माम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानवानाम् दानव pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
गो गो pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सेनापत्ये सेनापत्य pos=n,g=n,c=7,n=s
ऽभिषिञ्च अभिषिच् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s