Original

अभिषिच्यस्व देवानां सेनापत्ये महाबल ।अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ॥ २१ ॥

Segmented

अभिषिच्यस्व देवानाम् सेनापत्ये महा-बल अहम् इन्द्रो भविष्यामि तव वाक्यान् महा-बल

Analysis

Word Lemma Parse
अभिषिच्यस्व अभिषिच् pos=v,p=2,n=s,l=lot
देवानाम् देव pos=n,g=m,c=6,n=p
सेनापत्ये सेनापत्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
वाक्यान् वाक्य pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s