Original

शक्र उवाच ।यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ।यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ॥ २० ॥

Segmented

शक्र उवाच यदि सत्यम् इदम् वाक्यम् निश्चयाद् भाषितम् त्वया यदि वा शासनम् स्कन्द कर्तुम् इच्छसि मे शृणु

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
निश्चयाद् निश्चय pos=n,g=m,c=5,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यदि यदि pos=i
वा वा pos=i
शासनम् शासन pos=n,g=n,c=2,n=s
स्कन्द स्कन्द pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot