Original

स्कन्द उवाच ।त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ।करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ॥ १९ ॥

Segmented

स्कन्द उवाच त्वम् एव राजा भद्रम् ते त्रैलोक्यस्य मे एव च करोमि किम् च ते शक्र शासनम् तद् ब्रवीहि मे

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s