Original

तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि ।तस्मादिन्द्रो भवानद्य भविता मा विचारय ॥ १८ ॥

Segmented

तत्र त्वम् माम् रणे तात यथाश्रद्धम् विजेष्यसि तस्माद् इन्द्रो भवान् अद्य भविता मा विचारय

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
यथाश्रद्धम् यथाश्रद्धम् pos=i
विजेष्यसि विजि pos=v,p=2,n=s,l=lrt
तस्माद् तद् pos=n,g=n,c=5,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
भविता भू pos=v,p=3,n=s,l=lrt
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot