Original

भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ।द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ।विग्रहः संप्रवर्तेत भूतभेदान्महाबल ॥ १७ ॥

Segmented

भेदिते च त्वयि विभो लोको द्वैधम् द्विधा भूतेषु लोकेषु निश्चितेषु नौ तथा विग्रहः सम्प्रवर्तेत भूत-भेदात् महा-बल

Analysis

Word Lemma Parse
भेदिते भेदय् pos=va,g=m,c=7,n=s,f=part
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
लोको लोक pos=n,g=m,c=1,n=s
द्वैधम् द्वैध pos=n,g=n,c=2,n=s
द्विधा द्विधा pos=i
भूतेषु भू pos=va,g=m,c=7,n=p,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
निश्चितेषु निश्चि pos=va,g=m,c=7,n=p,f=part
नौ मद् pos=n,g=,c=6,n=d
तथा तथा pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s
सम्प्रवर्तेत सम्प्रवृत् pos=v,p=3,n=s,l=vidhilin
भूत भूत pos=n,comp=y
भेदात् भेद pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s