Original

इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् ।आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ॥ १६ ॥

Segmented

इन्द्र-त्वे ऽपि स्थितम् वीर बल-हीनम् पराजितम् आवयोः च मिथो भेदे प्रयतिष्यन्ति अतन्द्रिताः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
आवयोः मद् pos=n,g=,c=6,n=d
pos=i
मिथो मिथस् pos=i
भेदे भेद pos=n,g=m,c=7,n=s
प्रयतिष्यन्ति प्रयत् pos=v,p=3,n=p,l=lrt
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p