Original

शक्र उवाच ।बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि ।अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ॥ १५ ॥

Segmented

शक्र उवाच बलम् ते अद्भुतम् वीर त्वम् देवानाम् अरीन् जहि अवज्ञास्यन्ति माम् लोका वीर्येण तव विस्मिताः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot
अवज्ञास्यन्ति अवज्ञा pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
लोका लोक pos=n,g=m,c=1,n=p
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part