Original

स्कन्द उवाच ।शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः ।अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् ॥ १४ ॥

Segmented

स्कन्द उवाच शाधि त्वम् एव त्रैलोक्यम् अव्यग्रो विजये रतः अहम् ते किंकरः शक्र न मे इन्द्र-त्वम् ईप्सितम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शाधि शास् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
विजये विजय pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किंकरः किंकर pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part