Original

असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः ।भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ॥ ११ ॥

Segmented

असूर्ये च भवेत् सूर्यस् तथा अचन्द्रे च चन्द्रमाः भवति अग्निः च वायुः च पृथिवी आपः च कारणैः

Analysis

Word Lemma Parse
असूर्ये असूर्य pos=a,g=m,c=7,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सूर्यस् सूर्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
अचन्द्रे अचन्द्र pos=a,g=m,c=7,n=s
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
pos=i
कारणैः कारण pos=n,g=n,c=3,n=p