Original

मार्कण्डेय उवाच ।उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् ।हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच उपविष्टम् ततः स्कन्दम् हिरण्य-कवच-स्रजम् हिरण्य-चूड-मुकुटम् हिरण्य-अक्षम् महा-प्रभम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
हिरण्य हिरण्य pos=n,comp=y
कवच कवच pos=n,comp=y
स्रजम् स्रज् pos=n,g=m,c=2,n=s
हिरण्य हिरण्य pos=n,comp=y
चूड चूड pos=n,comp=y
मुकुटम् मुकुट pos=n,g=m,c=2,n=s
हिरण्य हिरण्य pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s