Original

मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश ।जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥ ९ ॥

Segmented

मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश जातकर्म-आदिकाः तस्य क्रियाः चक्रे महा-मुनिः

Analysis

Word Lemma Parse
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कौमाराणि कौमार pos=a,g=n,c=2,n=p
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
जातकर्म जातकर्मन् pos=n,comp=y
आदिकाः आदिक pos=a,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s