Original

विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः ।पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात् ।तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ॥ ७ ॥

Segmented

विश्वामित्रस् तु कृत्वा इष्टिम् सप्तर्षीणाम् महा-मुनिः पावकम् काम-संतप्तम् अदृष्टः पृष्ठतो ऽन्वगात् तत् तेन निखिलम् सर्वम् अवबुद्धम् यथातथम्

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
कृत्वा कृ pos=vi
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
सप्तर्षीणाम् सप्तर्षि pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
अदृष्टः अदृष्ट pos=a,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
निखिलम् निखिल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अवबुद्धम् अवबुध् pos=va,g=n,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=1,n=s