Original

षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ।सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ।अहं जाने नैतदेवमिति राजन्पुनः पुनः ॥ ६ ॥

Segmented

षड्भिः एव तदा जातम् आहुस् तद् वन-वासिनः सप्तर्षीन् आह च स्वाहा मम पुत्रो ऽयम् इति उत अहम् जाने न एतत् एवम् इति राजन् पुनः पुनः

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
एव एव pos=i
तदा तदा pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
आहुस् अह् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
सप्तर्षीन् सप्तर्षि pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
pos=i
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i
अहम् मद् pos=n,g=,c=1,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i