Original

अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् ।तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ॥ ५ ॥

Segmented

अथ सप्तर्षयः श्रुत्वा जातम् पुत्रम् महा-ओजसम् तत्यजुः षट् तदा पत्नीः विना देवीम् अरुन्धतीम्

Analysis

Word Lemma Parse
अथ अथ pos=i
सप्तर्षयः सप्तर्षि pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
जातम् जन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
षट् षष् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पत्नीः पत्नी pos=n,g=f,c=2,n=p
विना विना pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s