Original

सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति ।उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ ४ ॥

Segmented

सुपर्णी तु वचः श्रुत्वा मे अयम् तनयस् तु इति उपगम्य शनैः स्कन्दम् आह अहम् जननी तव

Analysis

Word Lemma Parse
सुपर्णी सुपर्णी pos=n,g=f,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तनयस् तनय pos=n,g=m,c=1,n=s
तु तु pos=i
इति इति pos=i
उपगम्य उपगम् pos=vi
शनैः शनैस् pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s