Original

अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः ।रमयामास शैलस्थं बालं क्रीडनकैरिव ॥ २३ ॥

Segmented

अग्निः भूत्वा नैगमेयः छाग-वक्त्रः बहु-प्रजः रमयामास शैल-स्थम् बालम् क्रीडनकैः इव

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
नैगमेयः नैगमेय pos=n,g=m,c=1,n=s
छाग छाग pos=n,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
प्रजः प्रजा pos=n,g=m,c=1,n=s
रमयामास रमय् pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
बालम् बाल pos=n,g=m,c=2,n=s
क्रीडनकैः क्रीडनक pos=n,g=m,c=3,n=p
इव इव pos=i