Original

लोहितस्योदधेः कन्या क्रूरा लोहितभोजना ।परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ २२ ॥

Segmented

लोहितस्य उदधेः कन्या क्रूरा लोहित-भोजना परिष्वज्य महासेनम् पुत्र-वत् पर्यरक्षत

Analysis

Word Lemma Parse
लोहितस्य लोहित pos=a,g=m,c=6,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
क्रूरा क्रूर pos=a,g=f,c=1,n=s
लोहित लोहित pos=n,comp=y
भोजना भोजन pos=n,g=f,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
महासेनम् महासेन pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पर्यरक्षत परिरक्ष् pos=v,p=3,n=s,l=lan