Original

स तु संपूजितस्तेन सह मातृगणेन ह ।परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ॥ २० ॥

Segmented

स तु सम्पूजितस् तेन सह मातृ-गणेन ह परिवार्य महासेनम् रक्षमाणः स्थितः स्थिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सम्पूजितस् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सह सह pos=i
मातृ मातृ pos=n,comp=y
गणेन गण pos=n,g=m,c=3,n=s
pos=i
परिवार्य परिवारय् pos=vi
महासेनम् महासेन pos=n,g=m,c=2,n=s
रक्षमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्थिरम् स्थिर pos=a,g=n,c=2,n=s