Original

ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् ।अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ॥ १८ ॥

Segmented

ऊचुः च अपि त्वम् अस्माकम् पुत्रो ऽस्माभिः धृतम् जगत् अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेह-विक्लवाः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
अभिनन्दस्व अभिनन्द् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रस्नुताः प्रस्नु pos=va,g=f,c=2,n=p,f=part
स्नेह स्नेह pos=n,comp=y
विक्लवाः विक्लव pos=a,g=f,c=2,n=p