Original

तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ।अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ॥ १७ ॥

Segmented

तम् अप्रतिबलम् दृष्ट्वा विषण्ण-वदन तु ताः अशक्यो ऽयम् विचिन्त्य एवम् तम् एव शरणम् ययुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिबलम् अप्रतिबल pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विषण्ण विषद् pos=va,comp=y,f=part
वदन वदन pos=n,g=f,c=1,n=p
तु तु pos=i
ताः तद् pos=n,g=f,c=1,n=p
अशक्यो अशक्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit