Original

सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ।कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ॥ १६ ॥

Segmented

सर्वास् तु अद्य अभिगच्छन्तु स्कन्दम् लोकस्य मातरः काम-वीर्य घ्नन्तु च एनम् तथा इति उक्त्वा च ता ययुः

Analysis

Word Lemma Parse
सर्वास् सर्व pos=n,g=f,c=1,n=p
तु तु pos=i
अद्य अद्य pos=i
अभिगच्छन्तु अभिगम् pos=v,p=3,n=p,l=lot
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
मातरः मातृ pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
वीर्य वीर्य pos=n,g=f,c=1,n=p
घ्नन्तु हन् pos=v,p=3,n=p,l=lot
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
pos=i
ता तद् pos=n,g=f,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit