Original

स तानुवाच व्यथितो बालोऽयं सुमहाबलः ।स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ॥ १५ ॥

Segmented

स तान् उवाच व्यथितो बालो ऽयम् सु महा-बलः स्रष्टारम् अपि लोकानाम् युधि विक्रम्य नाशयेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
बालो बाल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
नाशयेत् नाशय् pos=v,p=3,n=s,l=vidhilin