Original

यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति ।त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ॥ १४ ॥

Segmented

यदि वा न निहंसि एनम् अद्य इन्द्रः ऽयम् भविष्यति त्रैलोक्यम् संनिगृह्य अस्मान् त्वाम् च शक्र महा-बलः

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
pos=i
निहंसि निहन् pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
संनिगृह्य संनिग्रह् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s