Original

अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः ।अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ।श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ॥ १२ ॥

Segmented

अन्वजानात् च स्वाहाया रूप-अन्यत्वम् महा-मुनिः अब्रवीत् च मुनीन् सर्वान् न अपराध्यन्ति वै स्त्रियः श्रुत्वा तु तत्त्वतस् तस्मात् ते पत्नीः सर्वतो ऽत्यजन्

Analysis

Word Lemma Parse
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
pos=i
स्वाहाया स्वाहा pos=n,g=f,c=6,n=s
रूप रूप pos=n,comp=y
अन्यत्वम् अन्यत्व pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
मुनीन् मुनि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
वै वै pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
श्रुत्वा श्रु pos=vi
तु तु pos=i
तत्त्वतस् तत्त्व pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
पत्नीः पत्नी pos=n,g=f,c=2,n=p
सर्वतो सर्वतस् pos=i
ऽत्यजन् त्यज् pos=v,p=3,n=p,l=lan