Original

विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै ।तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ॥ ११ ॥

Segmented

विश्वामित्रः चकार एतत् कर्म लोक-हिताय वै तस्माद् ऋषिः कुमारस्य विश्वामित्रो ऽभवत् प्रियः

Analysis

Word Lemma Parse
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
हिताय हित pos=n,g=n,c=4,n=s
वै वै pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रियः प्रिय pos=a,g=m,c=1,n=s