Original

षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् ।शक्त्या देव्याः साधनं च तथा पारिषदामपि ॥ १० ॥

Segmented

षड्वक्त्रस्य तु माहात्म्यम् कुक्कुटस्य च साधनम् शक्त्या देव्याः साधनम् च तथा पारिषदाम्

Analysis

Word Lemma Parse
षड्वक्त्रस्य षड्वक्त्र pos=n,g=m,c=6,n=s
तु तु pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
कुक्कुटस्य कुक्कुट pos=n,g=m,c=6,n=s
pos=i
साधनम् साधन pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=6,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
साधनम् साधन pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
पारिषदाम् अपि pos=i