Original

मार्कण्डेय उवाच ।ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् ।अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ १ ॥

Segmented

मार्कण्डेय उवाच ऋषयस् तु महा-घोरान् दृष्ट्वा उत्पातान् पृथग्विधान् अकुर्वन् शान्तिम् उद्विग्ना लोकानाम् लोक-भावनाः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषयस् ऋषि pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
घोरान् घोर pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उद्विग्ना उद्विज् pos=va,g=m,c=1,n=p,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
लोक लोक pos=n,comp=y
भावनाः भावन pos=a,g=m,c=1,n=p