Original

अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने ।ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ॥ ८ ॥

Segmented

अचिन्तयन् मे इदम् ये रूपम् द्रक्ष्यन्ति कानने ते ब्राह्मणीनाम् अनृतम् दोषम् वक्ष्यन्ति पावके

Analysis

Word Lemma Parse
अचिन्तयन् चिन्तय् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
रूपम् रूप pos=n,g=n,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
कानने कानन pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणीनाम् ब्राह्मणी pos=n,g=f,c=6,n=p
अनृतम् अनृत pos=a,g=m,c=2,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
पावके पावक pos=n,g=m,c=7,n=s