Original

मार्कण्डेय उवाच ।ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः ।प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥ ७ ॥

Segmented

मार्कण्डेय उवाच ततो ऽग्निः उपयेमे ताम् शिवाम् प्रीति-मुद्-आयुतः प्रीत्या देवी च संयुक्ता शुक्रम् जग्राह पाणिना

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
शिवाम् शिवा pos=n,g=f,c=2,n=s
प्रीति प्रीति pos=n,comp=y
मुद् मुद् pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s