Original

शिवोवाच ।अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥ ५ ॥

Segmented

शिवा उवाच अस्माकम् त्वम् प्रियो नित्यम् बिभीमस् तु वयम् तव त्वद्-चित्तम् इङ्गितैः ज्ञात्वा प्रेषिता अस्मि ते अन्तिकम्

Analysis

Word Lemma Parse
शिवा शिवा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
बिभीमस् भी pos=v,p=1,n=p,l=lat
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
ज्ञात्वा ज्ञा pos=vi
प्रेषिता प्रेषय् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s