Original

अग्निरुवाच ।कथं मां त्वं विजानीषे कामार्तमितराः कथम् ।यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ ४ ॥

Segmented

अग्निः उवाच कथम् माम् त्वम् विजानीषे काम-आर्तम् इतराः कथम् यास् त्वया कीर्तिताः सर्वाः सप्तर्षीणाम् प्रियाः स्त्रियः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विजानीषे विज्ञा pos=v,p=2,n=s,l=lat
काम काम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
इतराः इतर pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
यास् यद् pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
कीर्तिताः कीर्तय् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
सप्तर्षीणाम् सप्तर्षि pos=n,g=m,c=6,n=p
प्रियाः प्रिय pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p