Original

पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः ।अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ ३७ ॥

Segmented

पर्वताः च नमस्कृत्य तम् एव पृथिवीम् गताः अथ अयम् अभजत् लोकः स्कन्दम् शुक्लस्य पञ्चमीम्

Analysis

Word Lemma Parse
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
नमस्कृत्य नमस्कृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
अथ अथ pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अभजत् भज् pos=v,p=3,n=s,l=lan
लोकः लोक pos=n,g=m,c=1,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
शुक्लस्य शुक्ल pos=n,g=m,c=6,n=s
पञ्चमीम् पञ्चमी pos=n,g=f,c=2,n=s