Original

सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना ।बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥ ३४ ॥

Segmented

सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना बिभेद शिखरम् घोरम् श्वेतस्य तरसा गिरेः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
विपुला विपुल pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
शिखरम् शिखर pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
श्वेतस्य श्वेत pos=n,g=m,c=6,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s