Original

स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः ।न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ॥ ३३ ॥

Segmented

स तम् नादम् भृश-आर्तानाम् श्रुत्वा अपि बलिनाम् वरः न प्राव्यथद् अमेय-आत्मा शक्तिम् उद्यम्य च अनदत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
अपि अपि pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
pos=i
प्राव्यथद् प्रव्यथ् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan