Original

स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् ।तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥ ३२ ॥

Segmented

स विशीर्णो अपतत् शैलः भृशम् आर्त-स्वरान् रुवन् तस्मिन् निपतिते तु अन्ये नेदुः शैला भृशम् भयात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विशीर्णो विशृ pos=va,g=m,c=1,n=s,f=part
अपतत् पत् pos=v,p=3,n=s,l=lan
शैलः शैल pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
आर्त आर्त pos=a,comp=y
स्वरान् स्वर pos=n,g=m,c=2,n=p
रुवन् रु pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
शैला शैल pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
भयात् भय pos=n,g=n,c=5,n=s