Original

बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् ।तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ॥ ३१ ॥

Segmented

बिभेद स शरैः शैलम् क्रौञ्चम् हिमवतः सुतम् तेन हंसाः च गृध्राः च मेरुम् गच्छन्ति पर्वतम्

Analysis

Word Lemma Parse
बिभेद भिद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
शैलम् शैल pos=n,g=m,c=2,n=s
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
हंसाः हंस pos=n,g=m,c=1,n=p
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
मेरुम् मेरु pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s