Original

स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् ।धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ॥ ३० ॥

Segmented

स तु उत्थाय महा-बाहुः उपसान्त्व्य च तान् जनान् धनुः विकृष्य व्यसृजद् बाणान् श्वेते महा-गिरौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
उत्थाय उत्था pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उपसान्त्व्य उपसान्त्वय् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
बाणान् बाण pos=n,g=m,c=2,n=p
श्वेते श्वेत pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s